Declension table of ?kṛṣṇasāraṅgā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasāraṅgā kṛṣṇasāraṅge kṛṣṇasāraṅgāḥ
Vocativekṛṣṇasāraṅge kṛṣṇasāraṅge kṛṣṇasāraṅgāḥ
Accusativekṛṣṇasāraṅgām kṛṣṇasāraṅge kṛṣṇasāraṅgāḥ
Instrumentalkṛṣṇasāraṅgayā kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgābhiḥ
Dativekṛṣṇasāraṅgāyai kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgābhyaḥ
Ablativekṛṣṇasāraṅgāyāḥ kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgābhyaḥ
Genitivekṛṣṇasāraṅgāyāḥ kṛṣṇasāraṅgayoḥ kṛṣṇasāraṅgāṇām
Locativekṛṣṇasāraṅgāyām kṛṣṇasāraṅgayoḥ kṛṣṇasāraṅgāsu

Adverb -kṛṣṇasāraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria