Declension table of ?kṛṣṇasāraṅga

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasāraṅgam kṛṣṇasāraṅge kṛṣṇasāraṅgāṇi
Vocativekṛṣṇasāraṅga kṛṣṇasāraṅge kṛṣṇasāraṅgāṇi
Accusativekṛṣṇasāraṅgam kṛṣṇasāraṅge kṛṣṇasāraṅgāṇi
Instrumentalkṛṣṇasāraṅgeṇa kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgaiḥ
Dativekṛṣṇasāraṅgāya kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgebhyaḥ
Ablativekṛṣṇasāraṅgāt kṛṣṇasāraṅgābhyām kṛṣṇasāraṅgebhyaḥ
Genitivekṛṣṇasāraṅgasya kṛṣṇasāraṅgayoḥ kṛṣṇasāraṅgāṇām
Locativekṛṣṇasāraṅge kṛṣṇasāraṅgayoḥ kṛṣṇasāraṅgeṣu

Compound kṛṣṇasāraṅga -

Adverb -kṛṣṇasāraṅgam -kṛṣṇasāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria