Declension table of ?kṛṣṇasārā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇasārā kṛṣṇasāre kṛṣṇasārāḥ
Vocativekṛṣṇasāre kṛṣṇasāre kṛṣṇasārāḥ
Accusativekṛṣṇasārām kṛṣṇasāre kṛṣṇasārāḥ
Instrumentalkṛṣṇasārayā kṛṣṇasārābhyām kṛṣṇasārābhiḥ
Dativekṛṣṇasārāyai kṛṣṇasārābhyām kṛṣṇasārābhyaḥ
Ablativekṛṣṇasārāyāḥ kṛṣṇasārābhyām kṛṣṇasārābhyaḥ
Genitivekṛṣṇasārāyāḥ kṛṣṇasārayoḥ kṛṣṇasārāṇām
Locativekṛṣṇasārāyām kṛṣṇasārayoḥ kṛṣṇasārāsu

Adverb -kṛṣṇasāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria