Declension table of ?kṛṣṇasāra

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasāram kṛṣṇasāre kṛṣṇasārāṇi
Vocativekṛṣṇasāra kṛṣṇasāre kṛṣṇasārāṇi
Accusativekṛṣṇasāram kṛṣṇasāre kṛṣṇasārāṇi
Instrumentalkṛṣṇasāreṇa kṛṣṇasārābhyām kṛṣṇasāraiḥ
Dativekṛṣṇasārāya kṛṣṇasārābhyām kṛṣṇasārebhyaḥ
Ablativekṛṣṇasārāt kṛṣṇasārābhyām kṛṣṇasārebhyaḥ
Genitivekṛṣṇasārasya kṛṣṇasārayoḥ kṛṣṇasārāṇām
Locativekṛṣṇasāre kṛṣṇasārayoḥ kṛṣṇasāreṣu

Compound kṛṣṇasāra -

Adverb -kṛṣṇasāram -kṛṣṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria