Declension table of ?kṛṣṇasāra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasāraḥ kṛṣṇasārau kṛṣṇasārāḥ
Vocativekṛṣṇasāra kṛṣṇasārau kṛṣṇasārāḥ
Accusativekṛṣṇasāram kṛṣṇasārau kṛṣṇasārān
Instrumentalkṛṣṇasāreṇa kṛṣṇasārābhyām kṛṣṇasāraiḥ kṛṣṇasārebhiḥ
Dativekṛṣṇasārāya kṛṣṇasārābhyām kṛṣṇasārebhyaḥ
Ablativekṛṣṇasārāt kṛṣṇasārābhyām kṛṣṇasārebhyaḥ
Genitivekṛṣṇasārasya kṛṣṇasārayoḥ kṛṣṇasārāṇām
Locativekṛṣṇasāre kṛṣṇasārayoḥ kṛṣṇasāreṣu

Compound kṛṣṇasāra -

Adverb -kṛṣṇasāram -kṛṣṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria