Declension table of ?kṛṣṇarūpya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇarūpyam kṛṣṇarūpye kṛṣṇarūpyāṇi
Vocativekṛṣṇarūpya kṛṣṇarūpye kṛṣṇarūpyāṇi
Accusativekṛṣṇarūpyam kṛṣṇarūpye kṛṣṇarūpyāṇi
Instrumentalkṛṣṇarūpyeṇa kṛṣṇarūpyābhyām kṛṣṇarūpyaiḥ
Dativekṛṣṇarūpyāya kṛṣṇarūpyābhyām kṛṣṇarūpyebhyaḥ
Ablativekṛṣṇarūpyāt kṛṣṇarūpyābhyām kṛṣṇarūpyebhyaḥ
Genitivekṛṣṇarūpyasya kṛṣṇarūpyayoḥ kṛṣṇarūpyāṇām
Locativekṛṣṇarūpye kṛṣṇarūpyayoḥ kṛṣṇarūpyeṣu

Compound kṛṣṇarūpya -

Adverb -kṛṣṇarūpyam -kṛṣṇarūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria