Declension table of ?kṛṣṇaraktā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaraktā kṛṣṇarakte kṛṣṇaraktāḥ
Vocativekṛṣṇarakte kṛṣṇarakte kṛṣṇaraktāḥ
Accusativekṛṣṇaraktām kṛṣṇarakte kṛṣṇaraktāḥ
Instrumentalkṛṣṇaraktayā kṛṣṇaraktābhyām kṛṣṇaraktābhiḥ
Dativekṛṣṇaraktāyai kṛṣṇaraktābhyām kṛṣṇaraktābhyaḥ
Ablativekṛṣṇaraktāyāḥ kṛṣṇaraktābhyām kṛṣṇaraktābhyaḥ
Genitivekṛṣṇaraktāyāḥ kṛṣṇaraktayoḥ kṛṣṇaraktānām
Locativekṛṣṇaraktāyām kṛṣṇaraktayoḥ kṛṣṇaraktāsu

Adverb -kṛṣṇaraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria