Declension table of ?kṛṣṇarakta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇaraktam kṛṣṇarakte kṛṣṇaraktāni
Vocativekṛṣṇarakta kṛṣṇarakte kṛṣṇaraktāni
Accusativekṛṣṇaraktam kṛṣṇarakte kṛṣṇaraktāni
Instrumentalkṛṣṇaraktena kṛṣṇaraktābhyām kṛṣṇaraktaiḥ
Dativekṛṣṇaraktāya kṛṣṇaraktābhyām kṛṣṇaraktebhyaḥ
Ablativekṛṣṇaraktāt kṛṣṇaraktābhyām kṛṣṇaraktebhyaḥ
Genitivekṛṣṇaraktasya kṛṣṇaraktayoḥ kṛṣṇaraktānām
Locativekṛṣṇarakte kṛṣṇaraktayoḥ kṛṣṇarakteṣu

Compound kṛṣṇarakta -

Adverb -kṛṣṇaraktam -kṛṣṇaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria