Declension table of ?kṛṣṇarāya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇarāyaḥ kṛṣṇarāyau kṛṣṇarāyāḥ
Vocativekṛṣṇarāya kṛṣṇarāyau kṛṣṇarāyāḥ
Accusativekṛṣṇarāyam kṛṣṇarāyau kṛṣṇarāyān
Instrumentalkṛṣṇarāyeṇa kṛṣṇarāyābhyām kṛṣṇarāyaiḥ kṛṣṇarāyebhiḥ
Dativekṛṣṇarāyāya kṛṣṇarāyābhyām kṛṣṇarāyebhyaḥ
Ablativekṛṣṇarāyāt kṛṣṇarāyābhyām kṛṣṇarāyebhyaḥ
Genitivekṛṣṇarāyasya kṛṣṇarāyayoḥ kṛṣṇarāyāṇām
Locativekṛṣṇarāye kṛṣṇarāyayoḥ kṛṣṇarāyeṣu

Compound kṛṣṇarāya -

Adverb -kṛṣṇarāyam -kṛṣṇarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria