Declension table of kṛṣṇarāja

Deva

MasculineSingularDualPlural
Nominativekṛṣṇarājaḥ kṛṣṇarājau kṛṣṇarājāḥ
Vocativekṛṣṇarāja kṛṣṇarājau kṛṣṇarājāḥ
Accusativekṛṣṇarājam kṛṣṇarājau kṛṣṇarājān
Instrumentalkṛṣṇarājena kṛṣṇarājābhyām kṛṣṇarājaiḥ kṛṣṇarājebhiḥ
Dativekṛṣṇarājāya kṛṣṇarājābhyām kṛṣṇarājebhyaḥ
Ablativekṛṣṇarājāt kṛṣṇarājābhyām kṛṣṇarājebhyaḥ
Genitivekṛṣṇarājasya kṛṣṇarājayoḥ kṛṣṇarājānām
Locativekṛṣṇarāje kṛṣṇarājayoḥ kṛṣṇarājeṣu

Compound kṛṣṇarāja -

Adverb -kṛṣṇarājam -kṛṣṇarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria