Declension table of ?kṛṣṇapuruṣottamasiddhāntopaniṣad

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapuruṣottamasiddhāntopaniṣat kṛṣṇapuruṣottamasiddhāntopaniṣadau kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ
Vocativekṛṣṇapuruṣottamasiddhāntopaniṣat kṛṣṇapuruṣottamasiddhāntopaniṣadau kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ
Accusativekṛṣṇapuruṣottamasiddhāntopaniṣadam kṛṣṇapuruṣottamasiddhāntopaniṣadau kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ
Instrumentalkṛṣṇapuruṣottamasiddhāntopaniṣadā kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām kṛṣṇapuruṣottamasiddhāntopaniṣadbhiḥ
Dativekṛṣṇapuruṣottamasiddhāntopaniṣade kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām kṛṣṇapuruṣottamasiddhāntopaniṣadbhyaḥ
Ablativekṛṣṇapuruṣottamasiddhāntopaniṣadaḥ kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām kṛṣṇapuruṣottamasiddhāntopaniṣadbhyaḥ
Genitivekṛṣṇapuruṣottamasiddhāntopaniṣadaḥ kṛṣṇapuruṣottamasiddhāntopaniṣadoḥ kṛṣṇapuruṣottamasiddhāntopaniṣadām
Locativekṛṣṇapuruṣottamasiddhāntopaniṣadi kṛṣṇapuruṣottamasiddhāntopaniṣadoḥ kṛṣṇapuruṣottamasiddhāntopaniṣatsu

Compound kṛṣṇapuruṣottamasiddhāntopaniṣat -

Adverb -kṛṣṇapuruṣottamasiddhāntopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria