Declension table of kṛṣṇapuruṣottamasiddhāntopaniṣadDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇapuruṣottamasiddhāntopaniṣat | kṛṣṇapuruṣottamasiddhāntopaniṣadau | kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ |
Vocative | kṛṣṇapuruṣottamasiddhāntopaniṣat | kṛṣṇapuruṣottamasiddhāntopaniṣadau | kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ |
Accusative | kṛṣṇapuruṣottamasiddhāntopaniṣadam | kṛṣṇapuruṣottamasiddhāntopaniṣadau | kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ |
Instrumental | kṛṣṇapuruṣottamasiddhāntopaniṣadā | kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām | kṛṣṇapuruṣottamasiddhāntopaniṣadbhiḥ |
Dative | kṛṣṇapuruṣottamasiddhāntopaniṣade | kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām | kṛṣṇapuruṣottamasiddhāntopaniṣadbhyaḥ |
Ablative | kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ | kṛṣṇapuruṣottamasiddhāntopaniṣadbhyām | kṛṣṇapuruṣottamasiddhāntopaniṣadbhyaḥ |
Genitive | kṛṣṇapuruṣottamasiddhāntopaniṣadaḥ | kṛṣṇapuruṣottamasiddhāntopaniṣadoḥ | kṛṣṇapuruṣottamasiddhāntopaniṣadām |
Locative | kṛṣṇapuruṣottamasiddhāntopaniṣadi | kṛṣṇapuruṣottamasiddhāntopaniṣadoḥ | kṛṣṇapuruṣottamasiddhāntopaniṣatsu |