Declension table of ?kṛṣṇapucchaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapucchakaḥ kṛṣṇapucchakau kṛṣṇapucchakāḥ
Vocativekṛṣṇapucchaka kṛṣṇapucchakau kṛṣṇapucchakāḥ
Accusativekṛṣṇapucchakam kṛṣṇapucchakau kṛṣṇapucchakān
Instrumentalkṛṣṇapucchakena kṛṣṇapucchakābhyām kṛṣṇapucchakaiḥ kṛṣṇapucchakebhiḥ
Dativekṛṣṇapucchakāya kṛṣṇapucchakābhyām kṛṣṇapucchakebhyaḥ
Ablativekṛṣṇapucchakāt kṛṣṇapucchakābhyām kṛṣṇapucchakebhyaḥ
Genitivekṛṣṇapucchakasya kṛṣṇapucchakayoḥ kṛṣṇapucchakānām
Locativekṛṣṇapucchake kṛṣṇapucchakayoḥ kṛṣṇapucchakeṣu

Compound kṛṣṇapucchaka -

Adverb -kṛṣṇapucchakam -kṛṣṇapucchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria