Declension table of ?kṛṣṇapuccha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapucchaḥ kṛṣṇapucchau kṛṣṇapucchāḥ
Vocativekṛṣṇapuccha kṛṣṇapucchau kṛṣṇapucchāḥ
Accusativekṛṣṇapuccham kṛṣṇapucchau kṛṣṇapucchān
Instrumentalkṛṣṇapucchena kṛṣṇapucchābhyām kṛṣṇapucchaiḥ kṛṣṇapucchebhiḥ
Dativekṛṣṇapucchāya kṛṣṇapucchābhyām kṛṣṇapucchebhyaḥ
Ablativekṛṣṇapucchāt kṛṣṇapucchābhyām kṛṣṇapucchebhyaḥ
Genitivekṛṣṇapucchasya kṛṣṇapucchayoḥ kṛṣṇapucchānām
Locativekṛṣṇapucche kṛṣṇapucchayoḥ kṛṣṇapuccheṣu

Compound kṛṣṇapuccha -

Adverb -kṛṣṇapuccham -kṛṣṇapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria