Declension table of ?kṛṣṇapuṣpī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapuṣpī kṛṣṇapuṣpyau kṛṣṇapuṣpyaḥ
Vocativekṛṣṇapuṣpi kṛṣṇapuṣpyau kṛṣṇapuṣpyaḥ
Accusativekṛṣṇapuṣpīm kṛṣṇapuṣpyau kṛṣṇapuṣpīḥ
Instrumentalkṛṣṇapuṣpyā kṛṣṇapuṣpībhyām kṛṣṇapuṣpībhiḥ
Dativekṛṣṇapuṣpyai kṛṣṇapuṣpībhyām kṛṣṇapuṣpībhyaḥ
Ablativekṛṣṇapuṣpyāḥ kṛṣṇapuṣpībhyām kṛṣṇapuṣpībhyaḥ
Genitivekṛṣṇapuṣpyāḥ kṛṣṇapuṣpyoḥ kṛṣṇapuṣpīṇām
Locativekṛṣṇapuṣpyām kṛṣṇapuṣpyoḥ kṛṣṇapuṣpīṣu

Compound kṛṣṇapuṣpi - kṛṣṇapuṣpī -

Adverb -kṛṣṇapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria