Declension table of ?kṛṣṇapuṣpa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapuṣpaḥ kṛṣṇapuṣpau kṛṣṇapuṣpāḥ
Vocativekṛṣṇapuṣpa kṛṣṇapuṣpau kṛṣṇapuṣpāḥ
Accusativekṛṣṇapuṣpam kṛṣṇapuṣpau kṛṣṇapuṣpān
Instrumentalkṛṣṇapuṣpeṇa kṛṣṇapuṣpābhyām kṛṣṇapuṣpaiḥ kṛṣṇapuṣpebhiḥ
Dativekṛṣṇapuṣpāya kṛṣṇapuṣpābhyām kṛṣṇapuṣpebhyaḥ
Ablativekṛṣṇapuṣpāt kṛṣṇapuṣpābhyām kṛṣṇapuṣpebhyaḥ
Genitivekṛṣṇapuṣpasya kṛṣṇapuṣpayoḥ kṛṣṇapuṣpāṇām
Locativekṛṣṇapuṣpe kṛṣṇapuṣpayoḥ kṛṣṇapuṣpeṣu

Compound kṛṣṇapuṣpa -

Adverb -kṛṣṇapuṣpam -kṛṣṇapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria