Declension table of ?kṛṣṇapipīlī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapipīlī kṛṣṇapipīlyau kṛṣṇapipīlyaḥ
Vocativekṛṣṇapipīli kṛṣṇapipīlyau kṛṣṇapipīlyaḥ
Accusativekṛṣṇapipīlīm kṛṣṇapipīlyau kṛṣṇapipīlīḥ
Instrumentalkṛṣṇapipīlyā kṛṣṇapipīlībhyām kṛṣṇapipīlībhiḥ
Dativekṛṣṇapipīlyai kṛṣṇapipīlībhyām kṛṣṇapipīlībhyaḥ
Ablativekṛṣṇapipīlyāḥ kṛṣṇapipīlībhyām kṛṣṇapipīlībhyaḥ
Genitivekṛṣṇapipīlyāḥ kṛṣṇapipīlyoḥ kṛṣṇapipīlīnām
Locativekṛṣṇapipīlyām kṛṣṇapipīlyoḥ kṛṣṇapipīlīṣu

Compound kṛṣṇapipīli - kṛṣṇapipīlī -

Adverb -kṛṣṇapipīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria