Declension table of ?kṛṣṇapiṅgala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapiṅgalaḥ kṛṣṇapiṅgalau kṛṣṇapiṅgalāḥ
Vocativekṛṣṇapiṅgala kṛṣṇapiṅgalau kṛṣṇapiṅgalāḥ
Accusativekṛṣṇapiṅgalam kṛṣṇapiṅgalau kṛṣṇapiṅgalān
Instrumentalkṛṣṇapiṅgalena kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalaiḥ kṛṣṇapiṅgalebhiḥ
Dativekṛṣṇapiṅgalāya kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalebhyaḥ
Ablativekṛṣṇapiṅgalāt kṛṣṇapiṅgalābhyām kṛṣṇapiṅgalebhyaḥ
Genitivekṛṣṇapiṅgalasya kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgalānām
Locativekṛṣṇapiṅgale kṛṣṇapiṅgalayoḥ kṛṣṇapiṅgaleṣu

Compound kṛṣṇapiṅgala -

Adverb -kṛṣṇapiṅgalam -kṛṣṇapiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria