Declension table of kṛṣṇapiṅgalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇapiṅgalaḥ | kṛṣṇapiṅgalau | kṛṣṇapiṅgalāḥ |
Vocative | kṛṣṇapiṅgala | kṛṣṇapiṅgalau | kṛṣṇapiṅgalāḥ |
Accusative | kṛṣṇapiṅgalam | kṛṣṇapiṅgalau | kṛṣṇapiṅgalān |
Instrumental | kṛṣṇapiṅgalena | kṛṣṇapiṅgalābhyām | kṛṣṇapiṅgalaiḥ |
Dative | kṛṣṇapiṅgalāya | kṛṣṇapiṅgalābhyām | kṛṣṇapiṅgalebhyaḥ |
Ablative | kṛṣṇapiṅgalāt | kṛṣṇapiṅgalābhyām | kṛṣṇapiṅgalebhyaḥ |
Genitive | kṛṣṇapiṅgalasya | kṛṣṇapiṅgalayoḥ | kṛṣṇapiṅgalānām |
Locative | kṛṣṇapiṅgale | kṛṣṇapiṅgalayoḥ | kṛṣṇapiṅgaleṣu |