Declension table of ?kṛṣṇapiṅgā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapiṅgā kṛṣṇapiṅge kṛṣṇapiṅgāḥ
Vocativekṛṣṇapiṅge kṛṣṇapiṅge kṛṣṇapiṅgāḥ
Accusativekṛṣṇapiṅgām kṛṣṇapiṅge kṛṣṇapiṅgāḥ
Instrumentalkṛṣṇapiṅgayā kṛṣṇapiṅgābhyām kṛṣṇapiṅgābhiḥ
Dativekṛṣṇapiṅgāyai kṛṣṇapiṅgābhyām kṛṣṇapiṅgābhyaḥ
Ablativekṛṣṇapiṅgāyāḥ kṛṣṇapiṅgābhyām kṛṣṇapiṅgābhyaḥ
Genitivekṛṣṇapiṅgāyāḥ kṛṣṇapiṅgayoḥ kṛṣṇapiṅgānām
Locativekṛṣṇapiṅgāyām kṛṣṇapiṅgayoḥ kṛṣṇapiṅgāsu

Adverb -kṛṣṇapiṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria