Declension table of kṛṣṇapiṇḍītakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇapiṇḍītakaḥ | kṛṣṇapiṇḍītakau | kṛṣṇapiṇḍītakāḥ |
Vocative | kṛṣṇapiṇḍītaka | kṛṣṇapiṇḍītakau | kṛṣṇapiṇḍītakāḥ |
Accusative | kṛṣṇapiṇḍītakam | kṛṣṇapiṇḍītakau | kṛṣṇapiṇḍītakān |
Instrumental | kṛṣṇapiṇḍītakena | kṛṣṇapiṇḍītakābhyām | kṛṣṇapiṇḍītakaiḥ |
Dative | kṛṣṇapiṇḍītakāya | kṛṣṇapiṇḍītakābhyām | kṛṣṇapiṇḍītakebhyaḥ |
Ablative | kṛṣṇapiṇḍītakāt | kṛṣṇapiṇḍītakābhyām | kṛṣṇapiṇḍītakebhyaḥ |
Genitive | kṛṣṇapiṇḍītakasya | kṛṣṇapiṇḍītakayoḥ | kṛṣṇapiṇḍītakānām |
Locative | kṛṣṇapiṇḍītake | kṛṣṇapiṇḍītakayoḥ | kṛṣṇapiṇḍītakeṣu |