Declension table of kṛṣṇapiṇḍītaka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapiṇḍītakaḥ kṛṣṇapiṇḍītakau kṛṣṇapiṇḍītakāḥ
Vocativekṛṣṇapiṇḍītaka kṛṣṇapiṇḍītakau kṛṣṇapiṇḍītakāḥ
Accusativekṛṣṇapiṇḍītakam kṛṣṇapiṇḍītakau kṛṣṇapiṇḍītakān
Instrumentalkṛṣṇapiṇḍītakena kṛṣṇapiṇḍītakābhyām kṛṣṇapiṇḍītakaiḥ
Dativekṛṣṇapiṇḍītakāya kṛṣṇapiṇḍītakābhyām kṛṣṇapiṇḍītakebhyaḥ
Ablativekṛṣṇapiṇḍītakāt kṛṣṇapiṇḍītakābhyām kṛṣṇapiṇḍītakebhyaḥ
Genitivekṛṣṇapiṇḍītakasya kṛṣṇapiṇḍītakayoḥ kṛṣṇapiṇḍītakānām
Locativekṛṣṇapiṇḍītake kṛṣṇapiṇḍītakayoḥ kṛṣṇapiṇḍītakeṣu

Compound kṛṣṇapiṇḍītaka -

Adverb -kṛṣṇapiṇḍītakam -kṛṣṇapiṇḍītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria