Declension table of ?kṛṣṇaphalā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇaphalā kṛṣṇaphale kṛṣṇaphalāḥ
Vocativekṛṣṇaphale kṛṣṇaphale kṛṣṇaphalāḥ
Accusativekṛṣṇaphalām kṛṣṇaphale kṛṣṇaphalāḥ
Instrumentalkṛṣṇaphalayā kṛṣṇaphalābhyām kṛṣṇaphalābhiḥ
Dativekṛṣṇaphalāyai kṛṣṇaphalābhyām kṛṣṇaphalābhyaḥ
Ablativekṛṣṇaphalāyāḥ kṛṣṇaphalābhyām kṛṣṇaphalābhyaḥ
Genitivekṛṣṇaphalāyāḥ kṛṣṇaphalayoḥ kṛṣṇaphalānām
Locativekṛṣṇaphalāyām kṛṣṇaphalayoḥ kṛṣṇaphalāsu

Adverb -kṛṣṇaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria