Declension table of ?kṛṣṇapakṣika

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapakṣikaḥ kṛṣṇapakṣikau kṛṣṇapakṣikāḥ
Vocativekṛṣṇapakṣika kṛṣṇapakṣikau kṛṣṇapakṣikāḥ
Accusativekṛṣṇapakṣikam kṛṣṇapakṣikau kṛṣṇapakṣikān
Instrumentalkṛṣṇapakṣikeṇa kṛṣṇapakṣikābhyām kṛṣṇapakṣikaiḥ kṛṣṇapakṣikebhiḥ
Dativekṛṣṇapakṣikāya kṛṣṇapakṣikābhyām kṛṣṇapakṣikebhyaḥ
Ablativekṛṣṇapakṣikāt kṛṣṇapakṣikābhyām kṛṣṇapakṣikebhyaḥ
Genitivekṛṣṇapakṣikasya kṛṣṇapakṣikayoḥ kṛṣṇapakṣikāṇām
Locativekṛṣṇapakṣike kṛṣṇapakṣikayoḥ kṛṣṇapakṣikeṣu

Compound kṛṣṇapakṣika -

Adverb -kṛṣṇapakṣikam -kṛṣṇapakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria