Declension table of ?kṛṣṇapakṣīyā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapakṣīyā kṛṣṇapakṣīye kṛṣṇapakṣīyāḥ
Vocativekṛṣṇapakṣīye kṛṣṇapakṣīye kṛṣṇapakṣīyāḥ
Accusativekṛṣṇapakṣīyām kṛṣṇapakṣīye kṛṣṇapakṣīyāḥ
Instrumentalkṛṣṇapakṣīyayā kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyābhiḥ
Dativekṛṣṇapakṣīyāyai kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyābhyaḥ
Ablativekṛṣṇapakṣīyāyāḥ kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyābhyaḥ
Genitivekṛṣṇapakṣīyāyāḥ kṛṣṇapakṣīyayoḥ kṛṣṇapakṣīyāṇām
Locativekṛṣṇapakṣīyāyām kṛṣṇapakṣīyayoḥ kṛṣṇapakṣīyāsu

Adverb -kṛṣṇapakṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria