Declension table of ?kṛṣṇapakṣīya

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapakṣīyaḥ kṛṣṇapakṣīyau kṛṣṇapakṣīyāḥ
Vocativekṛṣṇapakṣīya kṛṣṇapakṣīyau kṛṣṇapakṣīyāḥ
Accusativekṛṣṇapakṣīyam kṛṣṇapakṣīyau kṛṣṇapakṣīyān
Instrumentalkṛṣṇapakṣīyeṇa kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyaiḥ kṛṣṇapakṣīyebhiḥ
Dativekṛṣṇapakṣīyāya kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyebhyaḥ
Ablativekṛṣṇapakṣīyāt kṛṣṇapakṣīyābhyām kṛṣṇapakṣīyebhyaḥ
Genitivekṛṣṇapakṣīyasya kṛṣṇapakṣīyayoḥ kṛṣṇapakṣīyāṇām
Locativekṛṣṇapakṣīye kṛṣṇapakṣīyayoḥ kṛṣṇapakṣīyeṣu

Compound kṛṣṇapakṣīya -

Adverb -kṛṣṇapakṣīyam -kṛṣṇapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria