Declension table of kṛṣṇapakṣa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapakṣaḥ kṛṣṇapakṣau kṛṣṇapakṣāḥ
Vocativekṛṣṇapakṣa kṛṣṇapakṣau kṛṣṇapakṣāḥ
Accusativekṛṣṇapakṣam kṛṣṇapakṣau kṛṣṇapakṣān
Instrumentalkṛṣṇapakṣeṇa kṛṣṇapakṣābhyām kṛṣṇapakṣaiḥ kṛṣṇapakṣebhiḥ
Dativekṛṣṇapakṣāya kṛṣṇapakṣābhyām kṛṣṇapakṣebhyaḥ
Ablativekṛṣṇapakṣāt kṛṣṇapakṣābhyām kṛṣṇapakṣebhyaḥ
Genitivekṛṣṇapakṣasya kṛṣṇapakṣayoḥ kṛṣṇapakṣāṇām
Locativekṛṣṇapakṣe kṛṣṇapakṣayoḥ kṛṣṇapakṣeṣu

Compound kṛṣṇapakṣa -

Adverb -kṛṣṇapakṣam -kṛṣṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria