Declension table of ?kṛṣṇapadī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapadī kṛṣṇapadyau kṛṣṇapadyaḥ
Vocativekṛṣṇapadi kṛṣṇapadyau kṛṣṇapadyaḥ
Accusativekṛṣṇapadīm kṛṣṇapadyau kṛṣṇapadīḥ
Instrumentalkṛṣṇapadyā kṛṣṇapadībhyām kṛṣṇapadībhiḥ
Dativekṛṣṇapadyai kṛṣṇapadībhyām kṛṣṇapadībhyaḥ
Ablativekṛṣṇapadyāḥ kṛṣṇapadībhyām kṛṣṇapadībhyaḥ
Genitivekṛṣṇapadyāḥ kṛṣṇapadyoḥ kṛṣṇapadīnām
Locativekṛṣṇapadyām kṛṣṇapadyoḥ kṛṣṇapadīṣu

Compound kṛṣṇapadi - kṛṣṇapadī -

Adverb -kṛṣṇapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria