Declension table of ?kṛṣṇapadāmṛta

Deva

NeuterSingularDualPlural
Nominativekṛṣṇapadāmṛtam kṛṣṇapadāmṛte kṛṣṇapadāmṛtāni
Vocativekṛṣṇapadāmṛta kṛṣṇapadāmṛte kṛṣṇapadāmṛtāni
Accusativekṛṣṇapadāmṛtam kṛṣṇapadāmṛte kṛṣṇapadāmṛtāni
Instrumentalkṛṣṇapadāmṛtena kṛṣṇapadāmṛtābhyām kṛṣṇapadāmṛtaiḥ
Dativekṛṣṇapadāmṛtāya kṛṣṇapadāmṛtābhyām kṛṣṇapadāmṛtebhyaḥ
Ablativekṛṣṇapadāmṛtāt kṛṣṇapadāmṛtābhyām kṛṣṇapadāmṛtebhyaḥ
Genitivekṛṣṇapadāmṛtasya kṛṣṇapadāmṛtayoḥ kṛṣṇapadāmṛtānām
Locativekṛṣṇapadāmṛte kṛṣṇapadāmṛtayoḥ kṛṣṇapadāmṛteṣu

Compound kṛṣṇapadāmṛta -

Adverb -kṛṣṇapadāmṛtam -kṛṣṇapadāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria