Declension table of ?kṛṣṇapākaphala

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapākaphalaḥ kṛṣṇapākaphalau kṛṣṇapākaphalāḥ
Vocativekṛṣṇapākaphala kṛṣṇapākaphalau kṛṣṇapākaphalāḥ
Accusativekṛṣṇapākaphalam kṛṣṇapākaphalau kṛṣṇapākaphalān
Instrumentalkṛṣṇapākaphalena kṛṣṇapākaphalābhyām kṛṣṇapākaphalaiḥ kṛṣṇapākaphalebhiḥ
Dativekṛṣṇapākaphalāya kṛṣṇapākaphalābhyām kṛṣṇapākaphalebhyaḥ
Ablativekṛṣṇapākaphalāt kṛṣṇapākaphalābhyām kṛṣṇapākaphalebhyaḥ
Genitivekṛṣṇapākaphalasya kṛṣṇapākaphalayoḥ kṛṣṇapākaphalānām
Locativekṛṣṇapākaphale kṛṣṇapākaphalayoḥ kṛṣṇapākaphaleṣu

Compound kṛṣṇapākaphala -

Adverb -kṛṣṇapākaphalam -kṛṣṇapākaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria