Declension table of ?kṛṣṇapāka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapākaḥ kṛṣṇapākau kṛṣṇapākāḥ
Vocativekṛṣṇapāka kṛṣṇapākau kṛṣṇapākāḥ
Accusativekṛṣṇapākam kṛṣṇapākau kṛṣṇapākān
Instrumentalkṛṣṇapākena kṛṣṇapākābhyām kṛṣṇapākaiḥ kṛṣṇapākebhiḥ
Dativekṛṣṇapākāya kṛṣṇapākābhyām kṛṣṇapākebhyaḥ
Ablativekṛṣṇapākāt kṛṣṇapākābhyām kṛṣṇapākebhyaḥ
Genitivekṛṣṇapākasya kṛṣṇapākayoḥ kṛṣṇapākānām
Locativekṛṣṇapāke kṛṣṇapākayoḥ kṛṣṇapākeṣu

Compound kṛṣṇapāka -

Adverb -kṛṣṇapākam -kṛṣṇapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria