Declension table of ?kṛṣṇapāṇḍurā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇapāṇḍurā kṛṣṇapāṇḍure kṛṣṇapāṇḍurāḥ
Vocativekṛṣṇapāṇḍure kṛṣṇapāṇḍure kṛṣṇapāṇḍurāḥ
Accusativekṛṣṇapāṇḍurām kṛṣṇapāṇḍure kṛṣṇapāṇḍurāḥ
Instrumentalkṛṣṇapāṇḍurayā kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍurābhiḥ
Dativekṛṣṇapāṇḍurāyai kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍurābhyaḥ
Ablativekṛṣṇapāṇḍurāyāḥ kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍurābhyaḥ
Genitivekṛṣṇapāṇḍurāyāḥ kṛṣṇapāṇḍurayoḥ kṛṣṇapāṇḍurāṇām
Locativekṛṣṇapāṇḍurāyām kṛṣṇapāṇḍurayoḥ kṛṣṇapāṇḍurāsu

Adverb -kṛṣṇapāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria