Declension table of ?kṛṣṇapāṇḍura

Deva

NeuterSingularDualPlural
Nominativekṛṣṇapāṇḍuram kṛṣṇapāṇḍure kṛṣṇapāṇḍurāṇi
Vocativekṛṣṇapāṇḍura kṛṣṇapāṇḍure kṛṣṇapāṇḍurāṇi
Accusativekṛṣṇapāṇḍuram kṛṣṇapāṇḍure kṛṣṇapāṇḍurāṇi
Instrumentalkṛṣṇapāṇḍureṇa kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍuraiḥ
Dativekṛṣṇapāṇḍurāya kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍurebhyaḥ
Ablativekṛṣṇapāṇḍurāt kṛṣṇapāṇḍurābhyām kṛṣṇapāṇḍurebhyaḥ
Genitivekṛṣṇapāṇḍurasya kṛṣṇapāṇḍurayoḥ kṛṣṇapāṇḍurāṇām
Locativekṛṣṇapāṇḍure kṛṣṇapāṇḍurayoḥ kṛṣṇapāṇḍureṣu

Compound kṛṣṇapāṇḍura -

Adverb -kṛṣṇapāṇḍuram -kṛṣṇapāṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria