Declension table of ?kṛṣṇapāṃsu

Deva

NeuterSingularDualPlural
Nominativekṛṣṇapāṃsu kṛṣṇapāṃsunī kṛṣṇapāṃsūni
Vocativekṛṣṇapāṃsu kṛṣṇapāṃsunī kṛṣṇapāṃsūni
Accusativekṛṣṇapāṃsu kṛṣṇapāṃsunī kṛṣṇapāṃsūni
Instrumentalkṛṣṇapāṃsunā kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhiḥ
Dativekṛṣṇapāṃsune kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhyaḥ
Ablativekṛṣṇapāṃsunaḥ kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhyaḥ
Genitivekṛṣṇapāṃsunaḥ kṛṣṇapāṃsunoḥ kṛṣṇapāṃsūnām
Locativekṛṣṇapāṃsuni kṛṣṇapāṃsunoḥ kṛṣṇapāṃsuṣu

Compound kṛṣṇapāṃsu -

Adverb -kṛṣṇapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria