Declension table of ?kṛṣṇapāṃsu

Deva

MasculineSingularDualPlural
Nominativekṛṣṇapāṃsuḥ kṛṣṇapāṃsū kṛṣṇapāṃsavaḥ
Vocativekṛṣṇapāṃso kṛṣṇapāṃsū kṛṣṇapāṃsavaḥ
Accusativekṛṣṇapāṃsum kṛṣṇapāṃsū kṛṣṇapāṃsūn
Instrumentalkṛṣṇapāṃsunā kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhiḥ
Dativekṛṣṇapāṃsave kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhyaḥ
Ablativekṛṣṇapāṃsoḥ kṛṣṇapāṃsubhyām kṛṣṇapāṃsubhyaḥ
Genitivekṛṣṇapāṃsoḥ kṛṣṇapāṃsvoḥ kṛṣṇapāṃsūnām
Locativekṛṣṇapāṃsau kṛṣṇapāṃsvoḥ kṛṣṇapāṃsuṣu

Compound kṛṣṇapāṃsu -

Adverb -kṛṣṇapāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria