Declension table of ?kṛṣṇanetra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇanetraḥ kṛṣṇanetrau kṛṣṇanetrāḥ
Vocativekṛṣṇanetra kṛṣṇanetrau kṛṣṇanetrāḥ
Accusativekṛṣṇanetram kṛṣṇanetrau kṛṣṇanetrān
Instrumentalkṛṣṇanetreṇa kṛṣṇanetrābhyām kṛṣṇanetraiḥ kṛṣṇanetrebhiḥ
Dativekṛṣṇanetrāya kṛṣṇanetrābhyām kṛṣṇanetrebhyaḥ
Ablativekṛṣṇanetrāt kṛṣṇanetrābhyām kṛṣṇanetrebhyaḥ
Genitivekṛṣṇanetrasya kṛṣṇanetrayoḥ kṛṣṇanetrāṇām
Locativekṛṣṇanetre kṛṣṇanetrayoḥ kṛṣṇanetreṣu

Compound kṛṣṇanetra -

Adverb -kṛṣṇanetram -kṛṣṇanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria