Declension table of ?kṛṣṇanayana

Deva

NeuterSingularDualPlural
Nominativekṛṣṇanayanam kṛṣṇanayane kṛṣṇanayanāni
Vocativekṛṣṇanayana kṛṣṇanayane kṛṣṇanayanāni
Accusativekṛṣṇanayanam kṛṣṇanayane kṛṣṇanayanāni
Instrumentalkṛṣṇanayanena kṛṣṇanayanābhyām kṛṣṇanayanaiḥ
Dativekṛṣṇanayanāya kṛṣṇanayanābhyām kṛṣṇanayanebhyaḥ
Ablativekṛṣṇanayanāt kṛṣṇanayanābhyām kṛṣṇanayanebhyaḥ
Genitivekṛṣṇanayanasya kṛṣṇanayanayoḥ kṛṣṇanayanānām
Locativekṛṣṇanayane kṛṣṇanayanayoḥ kṛṣṇanayaneṣu

Compound kṛṣṇanayana -

Adverb -kṛṣṇanayanam -kṛṣṇanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria