Declension table of ?kṛṣṇanayana

Deva

MasculineSingularDualPlural
Nominativekṛṣṇanayanaḥ kṛṣṇanayanau kṛṣṇanayanāḥ
Vocativekṛṣṇanayana kṛṣṇanayanau kṛṣṇanayanāḥ
Accusativekṛṣṇanayanam kṛṣṇanayanau kṛṣṇanayanān
Instrumentalkṛṣṇanayanena kṛṣṇanayanābhyām kṛṣṇanayanaiḥ kṛṣṇanayanebhiḥ
Dativekṛṣṇanayanāya kṛṣṇanayanābhyām kṛṣṇanayanebhyaḥ
Ablativekṛṣṇanayanāt kṛṣṇanayanābhyām kṛṣṇanayanebhyaḥ
Genitivekṛṣṇanayanasya kṛṣṇanayanayoḥ kṛṣṇanayanānām
Locativekṛṣṇanayane kṛṣṇanayanayoḥ kṛṣṇanayaneṣu

Compound kṛṣṇanayana -

Adverb -kṛṣṇanayanam -kṛṣṇanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria