Declension table of ?kṛṣṇamūlī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamūlī kṛṣṇamūlyau kṛṣṇamūlyaḥ
Vocativekṛṣṇamūli kṛṣṇamūlyau kṛṣṇamūlyaḥ
Accusativekṛṣṇamūlīm kṛṣṇamūlyau kṛṣṇamūlīḥ
Instrumentalkṛṣṇamūlyā kṛṣṇamūlībhyām kṛṣṇamūlībhiḥ
Dativekṛṣṇamūlyai kṛṣṇamūlībhyām kṛṣṇamūlībhyaḥ
Ablativekṛṣṇamūlyāḥ kṛṣṇamūlībhyām kṛṣṇamūlībhyaḥ
Genitivekṛṣṇamūlyāḥ kṛṣṇamūlyoḥ kṛṣṇamūlīnām
Locativekṛṣṇamūlyām kṛṣṇamūlyoḥ kṛṣṇamūlīṣu

Compound kṛṣṇamūli - kṛṣṇamūlī -

Adverb -kṛṣṇamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria