Declension table of ?kṛṣṇamukhī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamukhī kṛṣṇamukhyau kṛṣṇamukhyaḥ
Vocativekṛṣṇamukhi kṛṣṇamukhyau kṛṣṇamukhyaḥ
Accusativekṛṣṇamukhīm kṛṣṇamukhyau kṛṣṇamukhīḥ
Instrumentalkṛṣṇamukhyā kṛṣṇamukhībhyām kṛṣṇamukhībhiḥ
Dativekṛṣṇamukhyai kṛṣṇamukhībhyām kṛṣṇamukhībhyaḥ
Ablativekṛṣṇamukhyāḥ kṛṣṇamukhībhyām kṛṣṇamukhībhyaḥ
Genitivekṛṣṇamukhyāḥ kṛṣṇamukhyoḥ kṛṣṇamukhīnām
Locativekṛṣṇamukhyām kṛṣṇamukhyoḥ kṛṣṇamukhīṣu

Compound kṛṣṇamukhi - kṛṣṇamukhī -

Adverb -kṛṣṇamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria