Declension table of ?kṛṣṇamukha

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamukham kṛṣṇamukhe kṛṣṇamukhāni
Vocativekṛṣṇamukha kṛṣṇamukhe kṛṣṇamukhāni
Accusativekṛṣṇamukham kṛṣṇamukhe kṛṣṇamukhāni
Instrumentalkṛṣṇamukhena kṛṣṇamukhābhyām kṛṣṇamukhaiḥ
Dativekṛṣṇamukhāya kṛṣṇamukhābhyām kṛṣṇamukhebhyaḥ
Ablativekṛṣṇamukhāt kṛṣṇamukhābhyām kṛṣṇamukhebhyaḥ
Genitivekṛṣṇamukhasya kṛṣṇamukhayoḥ kṛṣṇamukhānām
Locativekṛṣṇamukhe kṛṣṇamukhayoḥ kṛṣṇamukheṣu

Compound kṛṣṇamukha -

Adverb -kṛṣṇamukham -kṛṣṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria