Declension table of kṛṣṇamukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇamukham | kṛṣṇamukhe | kṛṣṇamukhāni |
Vocative | kṛṣṇamukha | kṛṣṇamukhe | kṛṣṇamukhāni |
Accusative | kṛṣṇamukham | kṛṣṇamukhe | kṛṣṇamukhāni |
Instrumental | kṛṣṇamukhena | kṛṣṇamukhābhyām | kṛṣṇamukhaiḥ |
Dative | kṛṣṇamukhāya | kṛṣṇamukhābhyām | kṛṣṇamukhebhyaḥ |
Ablative | kṛṣṇamukhāt | kṛṣṇamukhābhyām | kṛṣṇamukhebhyaḥ |
Genitive | kṛṣṇamukhasya | kṛṣṇamukhayoḥ | kṛṣṇamukhānām |
Locative | kṛṣṇamukhe | kṛṣṇamukhayoḥ | kṛṣṇamukheṣu |