Declension table of kṛṣṇamukha

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamukhaḥ kṛṣṇamukhau kṛṣṇamukhāḥ
Vocativekṛṣṇamukha kṛṣṇamukhau kṛṣṇamukhāḥ
Accusativekṛṣṇamukham kṛṣṇamukhau kṛṣṇamukhān
Instrumentalkṛṣṇamukhena kṛṣṇamukhābhyām kṛṣṇamukhaiḥ
Dativekṛṣṇamukhāya kṛṣṇamukhābhyām kṛṣṇamukhebhyaḥ
Ablativekṛṣṇamukhāt kṛṣṇamukhābhyām kṛṣṇamukhebhyaḥ
Genitivekṛṣṇamukhasya kṛṣṇamukhayoḥ kṛṣṇamukhānām
Locativekṛṣṇamukhe kṛṣṇamukhayoḥ kṛṣṇamukheṣu

Compound kṛṣṇamukha -

Adverb -kṛṣṇamukham -kṛṣṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria