Declension table of ?kṛṣṇamudga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamudgaḥ kṛṣṇamudgau kṛṣṇamudgāḥ
Vocativekṛṣṇamudga kṛṣṇamudgau kṛṣṇamudgāḥ
Accusativekṛṣṇamudgam kṛṣṇamudgau kṛṣṇamudgān
Instrumentalkṛṣṇamudgena kṛṣṇamudgābhyām kṛṣṇamudgaiḥ kṛṣṇamudgebhiḥ
Dativekṛṣṇamudgāya kṛṣṇamudgābhyām kṛṣṇamudgebhyaḥ
Ablativekṛṣṇamudgāt kṛṣṇamudgābhyām kṛṣṇamudgebhyaḥ
Genitivekṛṣṇamudgasya kṛṣṇamudgayoḥ kṛṣṇamudgānām
Locativekṛṣṇamudge kṛṣṇamudgayoḥ kṛṣṇamudgeṣu

Compound kṛṣṇamudga -

Adverb -kṛṣṇamudgam -kṛṣṇamudgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria