Declension table of ?kṛṣṇamaunin

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamaunī kṛṣṇamauninau kṛṣṇamauninaḥ
Vocativekṛṣṇamaunin kṛṣṇamauninau kṛṣṇamauninaḥ
Accusativekṛṣṇamauninam kṛṣṇamauninau kṛṣṇamauninaḥ
Instrumentalkṛṣṇamauninā kṛṣṇamaunibhyām kṛṣṇamaunibhiḥ
Dativekṛṣṇamaunine kṛṣṇamaunibhyām kṛṣṇamaunibhyaḥ
Ablativekṛṣṇamauninaḥ kṛṣṇamaunibhyām kṛṣṇamaunibhyaḥ
Genitivekṛṣṇamauninaḥ kṛṣṇamauninoḥ kṛṣṇamauninām
Locativekṛṣṇamaunini kṛṣṇamauninoḥ kṛṣṇamauniṣu

Compound kṛṣṇamauni -

Adverb -kṛṣṇamauni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria