Declension table of ?kṛṣṇamārgā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇamārgā kṛṣṇamārge kṛṣṇamārgāḥ
Vocativekṛṣṇamārge kṛṣṇamārge kṛṣṇamārgāḥ
Accusativekṛṣṇamārgām kṛṣṇamārge kṛṣṇamārgāḥ
Instrumentalkṛṣṇamārgayā kṛṣṇamārgābhyām kṛṣṇamārgābhiḥ
Dativekṛṣṇamārgāyai kṛṣṇamārgābhyām kṛṣṇamārgābhyaḥ
Ablativekṛṣṇamārgāyāḥ kṛṣṇamārgābhyām kṛṣṇamārgābhyaḥ
Genitivekṛṣṇamārgāyāḥ kṛṣṇamārgayoḥ kṛṣṇamārgāṇām
Locativekṛṣṇamārgāyām kṛṣṇamārgayoḥ kṛṣṇamārgāsu

Adverb -kṛṣṇamārgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria