Declension table of kṛṣṇamārgaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇamārgaṇam | kṛṣṇamārgaṇe | kṛṣṇamārgaṇāni |
Vocative | kṛṣṇamārgaṇa | kṛṣṇamārgaṇe | kṛṣṇamārgaṇāni |
Accusative | kṛṣṇamārgaṇam | kṛṣṇamārgaṇe | kṛṣṇamārgaṇāni |
Instrumental | kṛṣṇamārgaṇena | kṛṣṇamārgaṇābhyām | kṛṣṇamārgaṇaiḥ |
Dative | kṛṣṇamārgaṇāya | kṛṣṇamārgaṇābhyām | kṛṣṇamārgaṇebhyaḥ |
Ablative | kṛṣṇamārgaṇāt | kṛṣṇamārgaṇābhyām | kṛṣṇamārgaṇebhyaḥ |
Genitive | kṛṣṇamārgaṇasya | kṛṣṇamārgaṇayoḥ | kṛṣṇamārgaṇānām |
Locative | kṛṣṇamārgaṇe | kṛṣṇamārgaṇayoḥ | kṛṣṇamārgaṇeṣu |