Declension table of ?kṛṣṇamārga

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamārgam kṛṣṇamārge kṛṣṇamārgāṇi
Vocativekṛṣṇamārga kṛṣṇamārge kṛṣṇamārgāṇi
Accusativekṛṣṇamārgam kṛṣṇamārge kṛṣṇamārgāṇi
Instrumentalkṛṣṇamārgeṇa kṛṣṇamārgābhyām kṛṣṇamārgaiḥ
Dativekṛṣṇamārgāya kṛṣṇamārgābhyām kṛṣṇamārgebhyaḥ
Ablativekṛṣṇamārgāt kṛṣṇamārgābhyām kṛṣṇamārgebhyaḥ
Genitivekṛṣṇamārgasya kṛṣṇamārgayoḥ kṛṣṇamārgāṇām
Locativekṛṣṇamārge kṛṣṇamārgayoḥ kṛṣṇamārgeṣu

Compound kṛṣṇamārga -

Adverb -kṛṣṇamārgam -kṛṣṇamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria