Declension table of ?kṛṣṇamārga

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamārgaḥ kṛṣṇamārgau kṛṣṇamārgāḥ
Vocativekṛṣṇamārga kṛṣṇamārgau kṛṣṇamārgāḥ
Accusativekṛṣṇamārgam kṛṣṇamārgau kṛṣṇamārgān
Instrumentalkṛṣṇamārgeṇa kṛṣṇamārgābhyām kṛṣṇamārgaiḥ kṛṣṇamārgebhiḥ
Dativekṛṣṇamārgāya kṛṣṇamārgābhyām kṛṣṇamārgebhyaḥ
Ablativekṛṣṇamārgāt kṛṣṇamārgābhyām kṛṣṇamārgebhyaḥ
Genitivekṛṣṇamārgasya kṛṣṇamārgayoḥ kṛṣṇamārgāṇām
Locativekṛṣṇamārge kṛṣṇamārgayoḥ kṛṣṇamārgeṣu

Compound kṛṣṇamārga -

Adverb -kṛṣṇamārgam -kṛṣṇamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria