Declension table of kṛṣṇamālukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇamālukaḥ | kṛṣṇamālukau | kṛṣṇamālukāḥ |
Vocative | kṛṣṇamāluka | kṛṣṇamālukau | kṛṣṇamālukāḥ |
Accusative | kṛṣṇamālukam | kṛṣṇamālukau | kṛṣṇamālukān |
Instrumental | kṛṣṇamālukena | kṛṣṇamālukābhyām | kṛṣṇamālukaiḥ |
Dative | kṛṣṇamālukāya | kṛṣṇamālukābhyām | kṛṣṇamālukebhyaḥ |
Ablative | kṛṣṇamālukāt | kṛṣṇamālukābhyām | kṛṣṇamālukebhyaḥ |
Genitive | kṛṣṇamālukasya | kṛṣṇamālukayoḥ | kṛṣṇamālukānām |
Locative | kṛṣṇamāluke | kṛṣṇamālukayoḥ | kṛṣṇamālukeṣu |