Declension table of ?kṛṣṇamāluka

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamālukaḥ kṛṣṇamālukau kṛṣṇamālukāḥ
Vocativekṛṣṇamāluka kṛṣṇamālukau kṛṣṇamālukāḥ
Accusativekṛṣṇamālukam kṛṣṇamālukau kṛṣṇamālukān
Instrumentalkṛṣṇamālukena kṛṣṇamālukābhyām kṛṣṇamālukaiḥ kṛṣṇamālukebhiḥ
Dativekṛṣṇamālukāya kṛṣṇamālukābhyām kṛṣṇamālukebhyaḥ
Ablativekṛṣṇamālukāt kṛṣṇamālukābhyām kṛṣṇamālukebhyaḥ
Genitivekṛṣṇamālukasya kṛṣṇamālukayoḥ kṛṣṇamālukānām
Locativekṛṣṇamāluke kṛṣṇamālukayoḥ kṛṣṇamālukeṣu

Compound kṛṣṇamāluka -

Adverb -kṛṣṇamālukam -kṛṣṇamālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria