Declension table of ?kṛṣṇamāhātmya

Deva

NeuterSingularDualPlural
Nominativekṛṣṇamāhātmyam kṛṣṇamāhātmye kṛṣṇamāhātmyāni
Vocativekṛṣṇamāhātmya kṛṣṇamāhātmye kṛṣṇamāhātmyāni
Accusativekṛṣṇamāhātmyam kṛṣṇamāhātmye kṛṣṇamāhātmyāni
Instrumentalkṛṣṇamāhātmyena kṛṣṇamāhātmyābhyām kṛṣṇamāhātmyaiḥ
Dativekṛṣṇamāhātmyāya kṛṣṇamāhātmyābhyām kṛṣṇamāhātmyebhyaḥ
Ablativekṛṣṇamāhātmyāt kṛṣṇamāhātmyābhyām kṛṣṇamāhātmyebhyaḥ
Genitivekṛṣṇamāhātmyasya kṛṣṇamāhātmyayoḥ kṛṣṇamāhātmyānām
Locativekṛṣṇamāhātmye kṛṣṇamāhātmyayoḥ kṛṣṇamāhātmyeṣu

Compound kṛṣṇamāhātmya -

Adverb -kṛṣṇamāhātmyam -kṛṣṇamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria