Declension table of ?kṛṣṇamṛttika

Deva

MasculineSingularDualPlural
Nominativekṛṣṇamṛttikaḥ kṛṣṇamṛttikau kṛṣṇamṛttikāḥ
Vocativekṛṣṇamṛttika kṛṣṇamṛttikau kṛṣṇamṛttikāḥ
Accusativekṛṣṇamṛttikam kṛṣṇamṛttikau kṛṣṇamṛttikān
Instrumentalkṛṣṇamṛttikena kṛṣṇamṛttikābhyām kṛṣṇamṛttikaiḥ kṛṣṇamṛttikebhiḥ
Dativekṛṣṇamṛttikāya kṛṣṇamṛttikābhyām kṛṣṇamṛttikebhyaḥ
Ablativekṛṣṇamṛttikāt kṛṣṇamṛttikābhyām kṛṣṇamṛttikebhyaḥ
Genitivekṛṣṇamṛttikasya kṛṣṇamṛttikayoḥ kṛṣṇamṛttikānām
Locativekṛṣṇamṛttike kṛṣṇamṛttikayoḥ kṛṣṇamṛttikeṣu

Compound kṛṣṇamṛttika -

Adverb -kṛṣṇamṛttikam -kṛṣṇamṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria