Declension table of ?kṛṣṇalohitā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇalohitā kṛṣṇalohite kṛṣṇalohitāḥ
Vocativekṛṣṇalohite kṛṣṇalohite kṛṣṇalohitāḥ
Accusativekṛṣṇalohitām kṛṣṇalohite kṛṣṇalohitāḥ
Instrumentalkṛṣṇalohitayā kṛṣṇalohitābhyām kṛṣṇalohitābhiḥ
Dativekṛṣṇalohitāyai kṛṣṇalohitābhyām kṛṣṇalohitābhyaḥ
Ablativekṛṣṇalohitāyāḥ kṛṣṇalohitābhyām kṛṣṇalohitābhyaḥ
Genitivekṛṣṇalohitāyāḥ kṛṣṇalohitayoḥ kṛṣṇalohitānām
Locativekṛṣṇalohitāyām kṛṣṇalohitayoḥ kṛṣṇalohitāsu

Adverb -kṛṣṇalohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria