Declension table of ?kṛṣṇalohita

Deva

NeuterSingularDualPlural
Nominativekṛṣṇalohitam kṛṣṇalohite kṛṣṇalohitāni
Vocativekṛṣṇalohita kṛṣṇalohite kṛṣṇalohitāni
Accusativekṛṣṇalohitam kṛṣṇalohite kṛṣṇalohitāni
Instrumentalkṛṣṇalohitena kṛṣṇalohitābhyām kṛṣṇalohitaiḥ
Dativekṛṣṇalohitāya kṛṣṇalohitābhyām kṛṣṇalohitebhyaḥ
Ablativekṛṣṇalohitāt kṛṣṇalohitābhyām kṛṣṇalohitebhyaḥ
Genitivekṛṣṇalohitasya kṛṣṇalohitayoḥ kṛṣṇalohitānām
Locativekṛṣṇalohite kṛṣṇalohitayoḥ kṛṣṇalohiteṣu

Compound kṛṣṇalohita -

Adverb -kṛṣṇalohitam -kṛṣṇalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria